S%ATAKA I 1.* cinta^man!ir jayati somagirir gurur me s%iks!a^gurus% ca bhagava^n~ chikhipicchamaulih! / yatpa^dakalpatarupallavas%ekhares!u li^la^svayam!vararasam! labhate jayas%ri^h! // 2. asti svastarun!i^kara^gravigalatkalpaprasu^na^plutam! vastu prastutaven!una^dalahari^nirva^n!anirvya^kulam / srastasrastaniruddhani^vivilasadgopi^sahasra^vr!tam! hastanyastanata^pavargam akhiloda^ram! kis%ora^kr!ti // 3. ca^turyaikanida^nasi^macapala^pa^n~gacchat!a^mantharam la^van!ya^mr!tavi^cilolitadr!s%am! laks!mi^kat!a^ks!a^dr!tam / ka^lindi^pulina^n^gan!apran!ayinam! ka^ma^vata^ra^n^kuram! ba^lam ni^lam ami^ vayam! madhurimasva^ra^jyam a^ra^dhnumah! // 4. barhottam!savila^sakuntalabharam! ma^dhuryamagna^nanam! pronmi^lannavayauvanam! pravilasadven!upran!a^da^mr!tam / a^pi^nastanakud!mala^bhir abhito gopi^bhir a^ra^dhitam jyotis% cetasi nas% caka^stu jagata^m eka^bhira^ma^dbhutam // 5. madhuratarasmita^mr!tavimugdhamukha^mburuham! madas%ikhipicchala^n~chitamanojn~akacapracayam / visayavis!a^mis!agrasanagr!dhnuni cetasi me vipulavilocanam! kim api dha^ma caka^stu ciram // 6.* mukula^yama^nanayana^mbujam! vibhor murali^nina^damakarandanirbharam / mukura^yama^n!amr!dugan!d!aman!d!alam mukhapan~kajam! manasi me vijr!mbhata^m // 7. kamani^yakis%oramugdhamu^rteh! kalaven!ukvan!ita^dr!ta^nanendoh! mama va^ci vijr!mbhata^m! mura^rer madhurimn!ah! kan!ika^ 'pi ka^ 'pi ka^ 'pi // 8. madas%ikhan!d!is%ikhan!d!avibhu^s!an!am! madanamantharamugdhamukha^mbujam / vrajavadhu^nayana^n~janaran~jitam! vijayata^m! mama va^n^mayaji^vitam // 9.* pallava^run!apa^n!ipan^kajasan^given!urava^kulam! phullapa^t!alapa^t!ali^pariva^dipa^dasaroruham / ullasanmadhura^dharadyutiman^jari^sarasa^nanam vallavi^kucakumbhakun^kumapan^kilam! prabhum a^s%raye // 10. apa^n^garekha^bhir abhan^gura^bhir anan^galekha^rasaran~jita^bhih! / anuksanam! vallavasundari^bhir abhyasyama^nam! vibhum a^s%raya^mah! // 11. hr!daye mama hr!dyavibhrama^na^m hr!dayam! hars!avis%a^lalolanetram / tarunam! vrajaba^lasundari^n!a^m! taralam! kim! cana dha^ma sam!nidhatta^m // 12. nikhilabhuvanalaks!mi^nityali^la^spada^bhya^m! kamalavipinavi^thi^garvasarvam!kas!a^bhya^m / pran!amadabhayada^napraud!higa^d!hoddhata^bhya^m! kim api vahatu cetah! kr!s!n!apa^da^mbuja^bhya^m // 13. pran!ayaparin!ata^bhya^m! pra^bhava^lambana^bhya^m! - pratipadalalita^bhya^m! pratyaham! nu^tana^bhya^m / pratimuhur adhika^bhya^m! prasphurallocana^bhya^m pravahatu hr!daye nah! pra^n!ana^thah! kis%orah! // 14. ma^dhuryava^ridhimada^ndhataram!gabhan^gi^- s%r!n^ga^rasam!kulitas%i^takis%oraves!am / a^mandaha^salalita^nanacandrabimbam a^nandasam!plavam anu plavata^m! mano me // 15. avya^jaman^julamukha^mbujamugdhabha^vair a^sva^dyama^nanijaven!uvinodana^dam / a^kri^data^m arun!apa^dasaroruha^bhya^m a^rdre madi^yahr!daye bhuvana^rdram ojah! // 1 6. man!inu^purava^ca^lam! vande tac caran!am! vibhoh! / lalita^ni yadi^ya^ni laks!ma^n!i vrajavi^this!u // 17. mama cetasi sphuratu vallavi^vibhor maninu^purapran!ayi man^ju s%in^jitam / kamala^vanecarakalindakanyaka^- kalaham!sakan!t!hakalaku^jita^dr!am // 18. tarun!a^run!akurun!a^mayavipula^yatanayanam! kamala^kucakalas%i^bharakulaki^r!tapulakam / murali^ravatarali^kr!tamunima^nasanalinam! mama khelatu madacetasi madhura^dharam amr!tam // 19. a^mugdham ardhanayana^mbujacumbyama^na- hars!a^kulavrajavadhu^madhura^nanendoh! / a^rabdhaven!uravam a^dikis%oramu^rter a^virbhavantu mama cetasi ke 'pi bha^va^h! // 20 kalakvan!itakan^kan!am! karaniruddhapi^ta^mbaram! kramaprasr!takuntalam! galitabarhabhu^s!am! vibhoh! / vapuh! prakr!tica^palam! pran!ayini^bhuja^yantritam mama sphuratu ma^nase madanakelis%ayyotthitam // 21. stokastokanirudhyama^namr!dulaprasyandimandasmitam premodbhedanirargalaprasr!marapravyaktaromodgamam / s%rotuh! s%rotramanoharavrajavadhu^li^la^mithojalpitam! mithya^sva^pam upa^smahe bhagavatah! kri^d!a^nimi^laddr!s%ah! // 22. vicitrapatra^n^kuras%a^li ba^la^- stana^ntaram! ya^ma vana^ntaram! va^ / apa^sya vr!nda^vanapa^dala^syam upa^syam anyan na vilokaya^mah! // 23. sa^rdham! samr!ddhair amr!ta^yama^nair a^ta^yama^nair murali^nina^daih! / mu^rdha^bhis!iktam! madhura^kr!ti^na^m! ba^lam! kada^ na^ma vilokayis!ye // 24. s%is%iri^kurute kada^ nu nah s%ikhipiccha^bharan!ah! s%is%ur dr!s%oh! / yugalam! vigalanmadhudrava- smitamudra^mr!duna^ mukhenduna^ // 25. ka^runyakarburakat!a^ks!aniri^ks!an!ena ta^run!yasam!valitas%ais%avavaibhavena / a^pus!n!ata^ bhuvanam adbhutavibhramena s%ri^kr!s!n!acandra s%is%iri^kuru locanam! me // 26. kada^ va^ ka^lindi^kuvalayadalas%ya^matarala^h kat!a^ks!a^ laks!yante kim api karun!a^vi^cinicita^h! / kada^ va^ kandarpapratibhat!ajat!a^candras%is%ira^h kam apy antastos!am! dadhati murali^kelininada^h! // 27. adhiram a^lokitam a^rdrajalpitam gatam! ca gambhi^ravila^samantharam / amandam a^lin^gitam a^kulonmada- smitam ca te na^tha vadanti gopika^h! // 28.* astokasmitabharam a^yata^yata^ksam nih!s%es!astanamr!ditam! vraja^n^gana^bhih! / nihsi^mastabakitani^laka^ntidha^ram! drs%ya^sam! tribhuvanasundaram! mahas te // 29. mayi prasa^dam! madhuraih! kat!a^ks!air vam!s%i^nina^da^nucarair vidhehi / tvayi prasanne kim iha^ 'parair nas tvayy aprasanne kim iha^ 'parair nah! // 30. nibaddhamugdha^n@jalir es!a ya^ce ni^randhradainyonnatimuktakan!t!hah! / daya^mbudhe deva bhavatkat!a^ksa- da^ks!in!yales%ena sakr!n nis!in@ca // 31. piccha^vatam!saracanocitakes%apa^se pi^nastani^nayanapan^kajalobhani^ye / candra^ravingavijayodyatavaktrabimbe ca^palyam eti nayanam! tava s%ais%ave nah! // 32. tvacchais%avam! tribhuvana^dbhutam ity avaihi macca^palam! ca mama va^ tava va^ 'dhigamyam / tat kim! karomi viralam! murali^vila^si mugdham! mukha^mbujam udi^ks!itum i^ks!an!a^bhya^m // 33. parya^cita^mr!tarasa^ni pada^rthabhan^gi^- valgu^ni valgitavis%a^lavilocana^ni / ba^lya^dhika^ni madavallavabha^mini^bhir bha^ve lut!hanti sukr!ta^m! tava jalpita^ni // 34. punah! prasannena mukhendutejasa^ puro 'vati^rn!asya kr!pa^maha^mbudheh! / tad eva li^la^murali^rava^mr!tam sama^dhivighna^ya kada^ nu me bhavet // 36. adhirabimba^dharavibhramen!a hars!a^rdraven!usvarasam!pada^ ca / anena kena^ 'pi manoharen!a ha^ hanta ha^ hanta mano dunos!i // 37. ya^van na me nikhilamarmadr!d!ha^bhigha^tam! nihsandhibandhanam udeti sa ko 'pi ta^pah! / ta^vad vibho bhavatu ta^vakavaktracandra- candra^tapadvigun!ita^ mama cittadha^ra^ // 38. ya^van na me naradas%a^ das%ami^ kuto 'pi randhra^d udeti timiri^kr!tasarvabha^va^ / la^vanyakelisadanam! tava ta^vad eva laks!ya^sam utkvan!itaven!u mukhendubimbam // 39. a^lolalocanavilokitakelidha-ra-- ni^ra^jita^grasaran!eh! karun!a^mbura^s%eh! / a^rdra^ni ven!uninadaih! pratina^dapu^rair a^karn!aya^mi man!inu^puras%in@jita^ni // 40. he deva he dayita he bhuvanaikabandho he kr!s!n!a he capala he karun!aikasindho / he na^tha he raman!a he nayana^bhira^ma ha^ ha^ kada^ bu bhavita^ 'si padam! dr!s%or me // 41. amu^ny adhanya^ni dina^ntara^n!i hare tvada^lokanam antaren!a / ana^thabandho karun!aikasindho ha^ hanta ha^ hanta katham! naya^mi // 42. kim iha kr!n!umah! kasya bru^mah! kr!tam! kr!tam a^s%aya^ kathayatu katha^m anya^m! dhanya^m aho hr!dayes%ayah! / madhuramadhurasmera^ka^re manonayanotsave kr!pan!akr!pan!a^ kr!s!n!e tr!s!n!a^ ciram! bata lambate // 43. a^bhya^m! vilocana^bhya^m ambhoruhalolalocanam! ba^lam / dorbhya^m api parirabdhum du^re mama hanta daivasa^magri^ // 44. as%ra^ntasmitam arun!a^run!a^dharos!t!ham hars!a^rdradvigun!amanojn^aven!ugi^tam / vibhra^myadvipulavilocana^rdhamugdham! vi^ksis!ye tava vadana^mbujam! kada^ nu // 45. li^la^yata^bhya^m! rasas%i^tala^bhya^m ni^la^run!a^bhya^m! nayana^mbuja^bhya^m / a^lokayed adbhutavibhrama^bhya^m! ka^le kada^ ka^run!ikah! kis%orah! // 46. bahulacikurabha^ram! baddhapiccha^vatam!sam capalacapalanetram! ca^rubimba^dharos!t!ham / madhuramr!dulaha^sam! mandaroddha^rali^lam! mr!gayati nayanam! me mugdhaves!am! mura^reh! // 47. bahulajaladaccha^ya^coram! vila^sabhara^lasam! madas%ikhis%ikha^li^lottam!sam! manojn@amukha^mbujam / kam api kamala^pa^n^godagraprasannajagajjad!am! madhurimapari^pa^kodrekam! vayam! mr!gaya^mahe // 48. para^mr!s%yam! du^re pathi pathi muni^na^m! vrajavadhu^- dr!s%a^ dr!s%yam! s%as%vat tribhuvanamanoha^rivadanam / ana^mr!s%yam! va^ca^m anidamudaya^na^m api kada^ dari^drs%ye devam! daradalitani^lotpalanibham // 49. li^la^nana^mbujam adhiram udi^ks!ama^n!am! narma^n!i ven!uvivares!u nives%ayantam / d!ola^yama^nanayanam nayana^bhira^mam devam kada^ nu dayitam! vyatilokayis!ye // 50. lagnam! muhur manasi lampat!asam!prada^ya- lekha^valehini rasajn@amanojn@aves!am / rajyanmr!dusmitamadhusnapita^dhara^m!s%u ra^kendula^litamukhendu mukundaba^lyam // 51. ahimakarakaranikaramr!dumr!ditalaks!mi^- sarasatarasarasiruhasadr!s%adr!s%i deve / vrajayuvatiratikalahavijayanijali^la^- madamuditavadanas%as%imadhuriman@i li^ye // 52. karakamaladalakalitalalitataravam!s%i^- kalaninadagaladamr!taghanasarasi deve / sahajarasabharabharitadarahasitavi^thi^- satatavahadadharaman!imadhuriman!i li^ye // 53. kusumas%aras%arasamarakupitamadagopi^- kucakalas%aghusr!n!arasalasadurasi deve / madalulitamr!duhasitamus!itas%as%is%obha- - muhuradhikamukhakamalamadhuriman!i li^ye // 54. a^namra^m asitabhruvor upacita^m aks!i^n!apaks!ma^nkures!v a^lola^m anura^gin!or nayanor a^rdra^m! mr!dau jalpite / a^ta^mra^m adhara^mr!te madakala^m amla^navam!s%i^svanesv a^s%a^ste mama locanam! vrajas%is%or mu^rtim! jaganmohini^m // 55. tat kais%oram! tac ca vaktra^ravindam tat ka^run!yam! te ca li^la^kat!a^ks!a^h! / tat saundaryam! sa^ ca mandasmitas%ri^h satyam! satyam! durlabham! daivates!u // 56. vis%vopaplavas%amanaikabaddhadi^ksam vis%va^sastabakitacetasa^m! jana^na^m / pras%ya^mapratinavaka^ntikandala^rdram pas%ya^ mah! pathi pathi s%ais%avam! mura^reh! // 57. maulis% candrakabhu^s!an!o marakatastambha^bhira^mam! vapur vaktram! citravimugdhaha^samadhuram! ba^le vilole dr!s%au / va^cah! s%ais%avas%i^tala^ madagajas%la^ghya^ vila^sasthitir mandam! mandam aye ka es!a mathura^vi^thim ito ga^hate // 58. pa^dau pa^davinirjita^mbujavanau padma^laya^lambitau pa^n!i^ ven!uvinodanapran!ayin!au parya^ptas%ilpas%riyau / ba^hu^ dauhr!dabha^janam! mr!gadr!s%a^m! ma^dhuryadha^ra^kirau vaktram! va^gvis!aya^tilan^ghitam aho ba^lam! kim etan mahah! // 59. barham! na^ma vibhu^s!an!am! bahumatam! ves!a^ya s%es!air alam! vaktram! citravis!es%aka^ntilahari^vinya^sadhanya^dharam / silpair alpadhiya^m agamyavibhavaih! s%r!n^ga^rabhan^gi^mayam citram! citram aho vicitram aha ho citram! vicitram! mahah! // 60. agre sarnagrayati ka^m api kelilaksmi^m anya^su diks!v api vilocanam eva sa^ks!i / ha^ hanta hastapathadu^ram aho kim etad a^s%a^kis%oramayam amba jagattrayam! me // 61 . cikuram! bahulam! viralam! bhramaram mrdulam! vacanam! vipulam! nayanam / adharam! madhuram! vadanam! madhuram! capalam! caritam! ca kada^ nu vibhoh! // 62. paripa^laya nah! kr!pa^laye 'ty asakr!t kranditam a^rtaba^ndhavah! / murali^mr!dulasvana^ntare vibhur a^karn!ayita^ kada^ nu nah! // 63. kada^ nu kasya^m! nu vipaddas%a^ya^m kais%oragandhih! karun!a^mbudhir nah! / vilocana^bya^m! vipula^yata^bhya^m! a^lokayis!yan vis!ayi^karoti // 64.* madhuram adharabimbe man^julam! mandaha^se s%is%iram amr!tana^de s%i^talam! dr!s!t!ipa^te / vipulam arun!anetre vis%rutam! venuna^de marakataman!ini^lam! ba^lam a^lokaye nu // 65. ma^dhurya^d api madhuram manmathata^tasya kim api kais%oram / ca^palya^d api capalam! ceto bata harati hanta kim! kurmah! // 66. vaks!ah!sthale ca vipulam! nayanotpale ca mandasmite ca mr!dulam! madajalpite ca / bimba^dhare ca madhuram! murali^rave ca ba^lam. vila^sanidhim a^kalaye kada^ nu // 67. a^rdra^valokitadhura^ parin!addhanetram a^vis!kr!tasmitasudha^madhura^dharos!t!ham / a^dyam! puma^m!sam avatam!sitabarhibarham a^lokayanti kr!tinah! kr!tapun!yapun^ja^h! // 68. ma^rah! svayam! madhuradyutiman!d!alam nu ma^dhuryam eva nu manoayana^mr!tam! nu / venor muda^ nu mama ji^vitavallabho nu ba^lo 'yam abhyudayate mama locana^bhya^m // 69. ba^lo 'yam a^lolavilocanena vaktren!a citri^kr!tadin^mukhena / vesen!a ghos!ocitabhu^s!an!ena mugdhena dugdhe nayanotsavam! nah! // 70. a^ndolita^grabhujam a^kulanetrali^lam mandasmita^rdravadana^bujacandrabimbam / s%in@ja^nabhu^s!an!as%atam! s%ikhipicchamauli s%i^tam vilocanarasa^yanam abhyupaiti // 71. pas%upa^laba^laparis!advibhu^s!anah s%is%ur esa s%i^talavilolalocanah! / mrdulasmita^rdravadanendusam!pada^ madayan madi^yahr!dayam! viga^hate // 72. kim idam adharavi^thi^kl!ptavam!s%i^na^dam! kirati nayanayor nah! ka^m api prernadha^ra^m / tad idam amaravi^thi^vallabham! durlabham! nas tribhuvanakamani^yam! daivatam! ji^vitam! ca // 73. tad idam upanatam! tama^lani^lam taralavilocanata^raka^bhira^mam / muditamuditavaktracandrabimbam mukharitaven!uvila^si ji^vitam! me // 74. ca^palyasi^ma capala^nubhavaikasi^ma ca^turyasi^ma catura^nanas%ilpasi^ma / saurabhyasi^ma sakala^dbhutakelisi^ma saubha^gyasi^ma tad idam! vrajabha^gyasi^ma // 75. ma^dhuryen!a dvigun!as%is%iram! vaktracandram! vahanti^ vams%i^vi^thi^vigaladamr!tasrotasa^ secayanti^ / madva^n!i^na^m! viharan!apadam! mattasaubha^gyabha^ja^m! matpun!ya^na^m! parin!atir aho netrayoh! sam!nidhatte // 76. tejase 'stu namo dhenu- pa^line lokapa^line / ra^dha^payodharotsan^ga- s%a^yine s%es!as%a^yine // 77. dhenupa^ladayita^stanasthali^- dhanyakun^kumasana^thaka^ntaye / ven!ugi^tagatimu^lavedhase tejase tad idam om! namo namah! // 78. mr!dukvan!annu^puramantharena ba^lena pa^da^mbujapallavena / anusvananman@j- ulavenugi^tam a^ya^ti me ji^vitam a^ttakeli // 79. so 'yam! vila^samurali^ninada^mr!tena sin@cann udan~citam idam! madakarn!ayugmam / a^ya^ti me nayanabandhur ananyabandhor a^nandakandalitakelikat!a^ks!alaks!mi^h! // 80. du^ra^d vilokayati va^ran!akhelaga^nu- ra^dha^kat!a^ks!abharitena vilokitena / a^ra^d upaiti hr!dayam!gamaven!una^da- veni^mukhena das%ana^bharan!ena devah! // 81. tribhuvanasarasa^bhya^m! divyali^la^kula^bhya^m dis%i dis%i tarala^bhya^m! dr!ptabhu^s!a^para^bhya^m / as%a^ranas%arana^bhya^m adbhuta^bhya^m! pada^bhya^m ayam ayam anuku^jadven!ur a^ya^ti devah! // 82. so 'yam! muni^ndrajanama^nasata^paha^ri^ so 'yam! madavrajavadhu^vasana^paha^ri^ / so 'yam! tr!ti^yabhuvanes%varadarpaha^ri^ so 'yam! madi^yahr!daya^mburuha^paha^ri^ // 83. sarvajn@atve ca maugdhye ca sa^rvabhaumam idam! mahah! / nirvis%an nayanam! hanta nirva^n!apadam as%nute // 84. pus!n!a^nam etat punaruktas%obha^m us!n!etara^m!s%or udaya^n mukhendoh! / tr!s!n!a^mbura^s%im! dvigun!i^karoti kr!s!n!a^hvayam! kim! cana ji^vitam! me // 85. tad etad a^ta^mravilocanas%ri^- sambha^vita^s%es!avinamravargam / muhur mura^rer madhura^dharos!t!ham mukha^mbujam! cumbati ma^nasam! me // 86. karau s%aradija^mbujakramavila^sas%iks!a^guru- padau vibudhapa^dapaprathamapallavollan^ghinau / drs%au dalitad urmadatribhuvanopama^nas%riyau vilokaya vilocana^mr!tam aho mahah! s%ais%avam // 87. a^cinva^nam ahany ahany ahani sa^ka^ra^n viha^rakrama^n a^rundha^nam arundhati^hr!dayam apy a^rdrasmita^rdras%riya^ / a^tanva^nam ananyajanmanayanas%la^ghya^m anarghya^m! das%a^m a^nandam! vrajasundari^stanatat!i^sa^mra^jyam ujjr!mbhate // 88. tad ucchvasitayauvanam! taralas%ais%ava^lam!kr!tam madacchuritalocanam! madanamugdhaha^sa^mr!tam / pratiks!an!avilokanam! pran!ayapi^tavam!s%i^mukham jagattrayavimohanam! jayati ma^makam! ji^vitam // 89. citram! tad etac caran!a^ravindam citram! tad etan nayana^ravindam / citram! tad etad vadana^ravindam! citram! tad etat punar amba citram // 90. akhilabhuvanaikabhu^s!anam adhibhu^s!itajaladhiduhitr!kucakumbham / vrajayuvatiha^ravalli^- marakatana^yakamaha^man!im // 91. ka^nta^kacagrahan!avigrahalabdhalaksmi- khan!d!a^n^gara^galavaran@jitaman@julas%ri^h! / gan!d!asthali^mukuraman!d!alakhelama^na- gharma^n^kurah! kim api gumphati kr!s!n!adevah! // 92. madhuram! madhuram! vapur asya vibhor madhuram! madhuram! vadanam! madhuram / madhugandhi mr!dusmitam etad aho madhuram! madhuram! madhuram! madhuram // 93. s%r!n^ga^rarasasarvasvam s%ikhipicchavibhu^s!an!am / an^gi^kr!tanara^ka^ram a^s%raye bhuvana^s%rayam // 94. na^ 'dya^ 'pi pas%yati kada^ 'pi na dars%ana^ya citte tatho 'panis!ada^m! sudr!s%a^m sahasram / sa tvam! ciram! nayanayor anayoh! padavya^m sva^min kaya^ nu kr!paya^ mama sam!nidhatse // 95. ke 'yam! ka^ntih! kes%ava tvanmukhendoh ko 'yam! ves!ah! ko 'pi va^ca^m abhu^mih! / se 'yam! so 'yam! sva^data^m an^jalis te bhu^yo bhu^yo bhu^yas%as tva^m! nama^mi // 96. vadanenduvinirjitah s%as%i^ das%adha^ deva padam! prapadya te / adhikam! s%riyam! as%nutetara^m! tava ka^run!yavijr!mbhitam! kiyat // 97. tat tvanmukham! katham iva^ 'mbujatulyakaks!yam va^ca^m ava^ci nanu parvan!i parvan!i^ndoh! / tat kim! bruve kim aparam! bhuvanaikaka^ntam krsn!a tvada^nanam anena samam! nu yat sya^t // 98. s%us%ru^s!ase s%r!n!u yadi pran!idha^napu^rvam pu^rvair apu^rvakavibhir na kat!a^ks!itam! yat / ni^ra^janakramadhura^m! bhavada^nanendor nirvya^jam arhati cira^ya s%as%ipradi^pah! // 99. akhan!d!anirva^n!arasaprava^hair vikhan!d!ita^s%es!arasa^ntara^n!i / ayantritodva^ntasudha^rnava^ni jayanti s%i^ta^ni tava smita^ni // ; 100. ka^mam! santu sahasras%ah! katipaye sa^rasyadhaureyaka^h ka^mam! va^ kamani^yata^parimalasva^ra^jyabaddhavrata^h! / nai 'vai 'tair vivada^mahe na ca vayam! deva priyam! bru^mahe yat satyam! raman!i^yata^parin!atis tvayy eva pa^ram! gata^ // 101. galadvri^d!a^ lola^ madanavinata^ gopavanita^ madhusphi^tam! gi^tam! kim api madhura^ ca^paladhura^ / samujjr!mbha^ gumbha^ madhurimakira^m! ma^dr!s%agira^m tvayi stha^ne ja^te dadhati capalam! janma saphalam // 102. bhavanam! bhuvanam! vila^sini^ s%ri^s tanayas ta^marasa^sanah! smaras% ca / parica^raparam!para^h! surendra^s tad api tvaccaritam! vibho vicitram // 103. devas triloki^saubha^gya- kasturi^tilaka^n^kurah! / ji^ya^d vraja^n^gana^nan^ga- kelila^litavibhramah! // 104. premadam! ca me ka^madam! ca me vedanam! ca me vaibhavam! ca me / ji^vanam! ca me ji^vitam! ca me daivatam! ca me deva na^ 'param // 105. ma^dhuryen!a vivardhanta^m va^co nas tava vaibhave / ca^palyena vijr!mbhanta^m! cinta^ nas tava s%ais%ave // 106. ya^ni tvaccarita^mr!ta^ni rasana^lehya^ni dhanya^tmana^m ye va^ s%ais%avaca^palavyatikara^ ra^dha^varodhonmukha^h! / ya^ va^ bha^vitaven!ugi^tagatayo li^la^ mukha^mbhoruhe dha^ra^va^hikaya^ vahantu hr!daye ta^ny eva ta^ny eva me // 107. bhaktis tvayi sthiratara^ bhagavan yadi sya^t daivena nah! phalati divyakis%oraves!ah! / muktih! svayam! mukulita^n@jali sevate 'sma^n dharma^rthaka^magatayah! samayaprati^ks!a^h! // 108. jaya jaya jaya deva deva deva tribhuvanaman^galadivyana^madheya / jaya jaya jaya deva deva kr!s!n!a s%ravanamanonayana^mrta^vata^ra // 109. tubhyam! nirbharahars!avars!avivas%a^ves%asphut!a^virbhavad- bhu^yas%ca^palabhu^s!ites!u sukr!ta^rn bha^ves!u nirbha^sine / s%ri@madgokulaman!d!ana^ya manasa^m! va^ca^m! ca du^rasphuran- ma^dhuryaikamaha^rn!ava^ya mahase kasmai cid asmai namah! // 110. i^s%a^nadevacaran!a^bharan!ena ni^vi^- da^modarasthirayas%ah!stabakodgamena / li^la^s%ukena racitam! tava kr!s!n!a deva karn!a^mr!tam! vahatu kalpas%ata^ntare 'pi // 111. dhanya^na^m! sarasa^nula^pasaran!i^saurabhyam abhyasyata^m karn!a^na^m! vivares!u ka^m api sudha^vr!s!t!im! duha^nam! muhuh! / vas%ya^na^m! sudr!s%a^m! manonayanor magnasya devasya nah! karn!a^na^m! vacasa^m! vijr!mbhitam! aho kr!s!n!asya karn!- a^mr!tam // 112. * anugrahadvigun!avis%a^lalocanair anusvanamr!dumurali^rava^mr!taih! / yato yatah! prasarati me vilocanam! tatas tatah! sphuratu tavai 'va vaibhavam // S%ATAKA II 1. abhinavanavani^tasnigdham a^pi^tadugdham dadhikan!aparidigdham! mugdham an^gam! mura^reh! / dis%atu bhuvanakr!cchracchedi ta^picchaguccha- cchavi navas%ikhipiccha^la^n@chitam! va^n^chitam! nah! // 2. ya^m! dr!s!t!va^ yamuna^m! pipa^sur anis%am! vyu^ho gava^m! ga^hate vidyutva^n iti ni^lakan!t!hanivaho ya^m! dras!t!um utkan!t!hate / uttamsa^ya tama^lapallavam iti cchindanti ya^m! gopika^h! ka^ntih ka^liyas%a^sanasya vapusah sa^ pa^vani^ pa^tu nah // 3. devah pa^ya^t payasi vimale ya^mune majjati^na^m! ya^canti^na^m anunayapadair van^cita^ny am!s%uka^ni / lajja^lolair alasavilasair unmis!atpan^caba^n!air gopastri^n!a^m! nayanakusumair arcitah! kes%avo nah! // 4. ma^tar na^ 'tah! param anucitam! yat khala^na^m! purasta^d asta^s%an^kam! jat!harapit!hari^pu^rtaye nartita^ 'si / tat ks!antavyam! sahajasarale vatsale va^n!i kurya^m pra^yas%cittam! gun!agan!anaya^ gopaves!asya vis!n!oh! // 5. an^gulyagrair arun!akiran!air muktasam!ruddharandhram va^ram! va^ram! vadanamaruta^ ven!um a@pu^rayantam / vyatyasta^n^ghrim! vikacakamalaccha^yavista^ranetram vande vr!nda^vanasucaritam! nandagopa^lasu^num // 6. mandam! mandam! madhuraninadair ven!um a^pu^rayantam vrndam! vr!nda^vanabhuvi gava^m! ca^rayantam! carantam / chandobha^ge s%atamakhamakhadhvam!sina^m! da^nava^na^m! hanta^ram! tam! kathaya rasane gopakanya^bhujam!gam // 7. veni@mu^le viracitaghanas%ya^mapiccha^vacu^d!o vidyullekha^valayita iva snigdhapi^ta^mbaren!a / ma^m a^lin^gan marakataman!istambhagambhi^raba^huh! svapne dr!s!t!as tarun!atulasi^bhu^s!an!o ni^lameghah! // 8. krs!n!e hr!tva^ sicayanicayam! ku^lakunda^dhiru^d!he mugdha^ ka^ cin muhur anunayaih! kim! nu iti vya^haranti^ / sabhru^bhan^gam! sadarahasitam! satrapam! sa^nura^gam cha^ya^s%aureh! karatalagata^ny ambara^n!y a^cakars!a // 9. api janus!i parasminn a^ttapun!yo bhaveyam tat!abhuvi yamuna^ya^s ta^dr!s%o vam!s%ana^lah! / anubhavati ya es!a s%ri^mada^bhi^rasu^nor adharaman!isami^panya^sadhanya^m avastha^m // 10. ayi paricinu cetah! pra^tarambhojanetram kabarakalitacan@catpicchada^ma^bhira^mam / balabhidupalani^lam! vallavi^bha^gadheyam! nikhilanigamavalli^mu^lakandam! mukundam // 11. ayi murali mukundasmeravaktra^ravinda- s%vasanamadhurasajn@e tva^m! pran!amya^ -dya ya^ce / adharaman!isami^pam! pra^ptavatya^m! bhavatya^m! kathaya rahasi karn!e maddas%a^m! nandasu^noh! // 12. sajalajaladani^lam! vallavi^kelilolam s%ritasuratarumu@lam! vidyudulla^sicelam / natasuramunija^lam! sanmanobimbali^lam! suraripukulaka^lam! naumi gopa^laba^lam // 13. adharabimbavid!ambitavidrumam! madhuraven!unina^davinodinam / kamalakomalakamramukha^mbujam! kam api gopakuma^ram upa^smahe // 14. adhare vinives%ya vam!s%ana^lam vivara^n!y asya sali^lam an^guli^bhih! / muhur antarayan muhur vivr!n!van madhuram! ga^yati ma^dhavo vana^nte // 15. vadane navani^tagandhava^ham vacane taskaraca^turi^dhuri^n!am / nayane kuhana^s%rum a^s%rayetha^s% carane komalata^n!d!avam! kuma^ram // 16. amuna^ kila gopagopana^rtham yamuna^rodhasi nandanandanena / damuna^ vanasam!bhavah! pape nah! kim u na^ 'sau s%aran!a^rthina^m! s%aran!yah! // 17. jagada^daran!i^yaj a^rabha^vam jalaja^patyavacovica^ragamyam / tanuta^m! tanuta^m! s%ivetara^na^m surana^thopalasundaram! maho nah! // 18. sa^ ka^ 'pi sarvajagata^m abhira^masi^ma^ ka^ma^ya no bhavatu gopakis%oramu^rtih! / ya^ s%ekhare s%rutigira^m! hr!di yogabha^ja^m! pa^da^mbuje ca sulabha^ vrajasundari^n!a^m // 19. atyantaba^lam atasi^kusuma^vabha^sam digva^sasam! kanakabhu^s!an!abhu^s!ita^n^gam / visrastakes%am arun!a^dharam a^yata^ks!am! krsn!am! nama^mi s%irasa^ vasudevasu^num // 20. hasta^n^ghrinikvan!itakan^kan!akin^kin!i^kam madhyenitambam avalambitahemasu^tram / mukta^kala^pamukuli^kr!taka^kapaks!am! vanda^mahe vrajacaram! vasudevabha^gyam // 21. vr!nda^vanadrumatales!u gava^m! gan!esu veda^vasa^nasamayes!u ca dr!s%yate yat / tad ven!uva^danaparam! s%ikhipicchacu^d!am! brahma smara^mi kamaleks!an!am abhrani^lam // 22. vyatyastapa^dam avatam!sitabarhibarham sa^ci^kr!ta^nananives%itavam!s%ana^lam / tejah! param! paramaka^run!ika m! purasta^t pra^n!apraya^n!asamaye mama sam!nidhatta^m // 23. ghos!apraghos!as%amana^ya matho gun!ena madhye babandha janani^ navani^tacoram / tad bandhanam! trijagata^m udara^s%raya^na^m a^kros%aka^ran!am aho nitara^m! babhu^va // 24. s%aiva^ vayam! na khalu tatra vica^ran!i^yam pan@ca^ks!ari^japapara^ nitara^m! tatha^ 'pi / ceto madi^yam atasi^kusurna^vabha^sam! smera^nanam! smarati gopavadhu^kis%oram // 25. ra^dha^ puna^tu jagad acyutadattacitta^ mantha^nam a^kalayati^ dadhiriktapa^tre / tasya^h! stanastabakacan@calaloladr!s!t!ir devo 'pi dohanadhiya^ vr!s!abham! nirundhan // 26. godhu^lidhu^saritakomalakuntala^gram govardhanoddharan!akelikr!tapraya^sam / gopi^janasya kucakun^kumamudrita^n^gam! govindam induvadanam! s%aran!am! bhaja^mah! // 27. yadromarandhraparipu^rtividha^v adaksa^ va^ra^hajanmani babhu^vur ami^ samudra^h! / tam na^ma na^tham aravindadr!s%am! yas%oda^ pa^n!idvaya^ntarajalaih! snapaya^m! babhu^va // 28. param imarn upades%am a^driyadhvam nigamavanes!u nita^ntaca^rakhinna^h! / vicinuta bhavanes!u vallavi^na^m upanis!adartham ulu^khale nibaddham // 29. devaki^tanayapu^janapu^tah pu^tana^ricaran!odakadhautah! / yady aham! smr!tadhanam!jayasu^tah! kim karis!yati sa me yamadu^tah! // 30. bha^sata^m! bhavabhayaikabhes!ajam rna^nase mama muhur muhur muhuh! / gopaves!am upasedus!ah! svayam! ya^ 'pi ka^ 'pi raman!i^yata^ vibhoh! // 31. karn!alambitakadambaman@jari^- kesara^run!akapolaman!d!alam / nirmalam! ni gamava^gagocaram ni^lima^nam avalokaya^mahe // 32. sa^cisam!calitalocanotpalam! sa^mikud!malitakomala^dharam / vegavalgitakara^ n^ guli^mukham ven!una^darasikam! bhaja^mahe // 33. syandane garud!aman!d!itadhvaje kun!d!ines%atanaya^ 'dhiropita^ / kena cin navatama^lakomala- s%ya^malena purus!en!a ni^yate // 34. ma^ ya^ta pa^ntha^h! pathi bhi^marathya^ digambarah! ko 'pi tama^lani^lah vinyastahasto 'pi nitambabimbe dhu^rtah! sama^kars!ati cittavittam // 35. an^gana^m an^gana^m antare ma^dhavo ma^dhavam! ma^dhavam! ca^ 'ntaren!a^ 'n^gana^ / ittharn a^kalpite man!d!ale madhyagah! samjagau ven!una^ devaki^nandanah! // 36.* kekikeka^dr!ta^nekapan^keruha^- li^naham!sa^vali^hr!dyata^hr!dyata^ / kam!savam!s%a^t!avi^da^hada^va^nalah samjagau ven!una^ devaki^nandanah! // 37.* kva^ 'pi vi^n!a^bhir a^ra^vin!a^ kampitah kva^ 'pi vi^n!a^bhir a^kin^kin!i^nartitah! / kva^ 'pi vi^n!a^bhir a^ma^ntaram! ga^pitah! samjagau ven!una^ devaki^nandanah! // 38.* ca^rucandra^vali^locanais% cumbito gopagovr!ndagopa^lika^vallabhah! / vallavi^vr!ndavr!nda^rakah! ka^mukah samjagau ven!una^ devaki^nandanah! // 39.* maulima^la^milanmattabhr!n^gi^lata^- bhi^tabhi^tapriya^vibhrama^lin^gitah! / srastagopi^kuca^bhogasam!melitah! samjagau ven!una^ devaki^nandanah! // 40. * ca^ruca^mi^kara^bha^sabha^ma^vibhur vaijayanti^lata^bha^sitorah!sthalah! / nandavr!nda^vane va^sita^madhyagah! samjagau ven!una^ devaki^nandanah! // 41 .* ba^lika^ta^lika^ta^lali^la^laya^- samgasam!dars%itabhru^lata^vibhramah! / gopika^gi^tadatta^vadha^nah! svayam! sam!jagau ven!una^ devaki^nandanah! // 42.* pa^rija^tam! samuddhr!tya ra^dha^varo ropaya^m a^sa bha^ma^gr!hasya^ 'n^gan!e / s%i^tas%i^te vat!e ya^muni^ye tat!e sam!jagau ven!una^ devaki^nandanah! // 43. agre di^rghataro 'yam arjunatarus tasya^ 'grato vartani^ sa^ ghos!am! samupaiti tatparisare des%e kalinda^tmaja^ / tasya^s ti^ratama^laka^nanatale cakram! gava^m! ca^rayan gopah! kri^d!ati dars%ayis!yati sakhe pantha^nam avya^hatam // 44.* godhu^lidhu^saritakomalagopavesam gopa^laba^lakas%atair anugamyama^nam / sa^yantane pratigr!ham! pas%ubandhana^rtham! gacchantam acyutas%is%um! pran!ato 'smi nityam // 45. nidhim! la^van!ya^na^m! nikhilajagada^s%caryanicayam nija^va^sam! bha^sa^m! niravadhikanih!s%reyasarasam / sudha^dha^ra^sa^ram! sukr!taparipa^kam! mr!gadr!s%a^m! prapadye rna^n^galyam! prathamam adhidaivam! kr!tadhiya^m // 46. a^ta^mrapa^n!ikamalapran!ayipratodam a^lolaha^raman!ikun!d!alahemasu^tram / a^vihs%rama^mbukan!am ambudani^lam avya^d a^dyam! dhanam!jayaratha^bharan!am! maho nah! // 47. nakhaniyamitakan!d!u^n pa^n!d!avasyandana^s%va^n anudinam abhis!in^cann an^jalisthaih! payobhih! / avatu vitataga^tras totrasam!syu^tamaulir das%anavidhr!taras%mir devaki^pun!yara^s%ih! // 48. vrajayuvatisaha^ye yauvanolla^sika^ye s%ubhasakalavila^se kundamanda^raha^se / nivasatu mama cittam! tatpada^ya pravr!ttam munisarasijabha^nau nandagopasya su^nau // 49. aran!ya^ni^m a^rdrasmitamadhurabimba^dharasudha^- saranya^ sam!kra^ntaih! sapadi madayan ven!uninadaih! / dharan!ya^ sa^nandotpulakam upagu^d!ha^n^ghrikamalah s%aran!ya^na^m a^dyah! sa jayati s%ari^ri^ madhurima^ // 50. mugdham! snigdham! madhuramurali^ma^dhuri^dhirana^daih ka^ram! ka^ram! karan!avivas%am! gokulam! vya^kulatvam / s%ya^mam! ka^mam! yuvajanamanomohanam! mohanatvam citte nityam! nivasatu maho vallavi^vallabham! nah! // 51. vidagdhagopa^lavila^sini^na^m sambhogacihna^n^kitasarvaga^tram / pavitram a^mna^yagira^m agarnyam! brahma prapadye navani^tacoram // 52. a^nandena yas%odaya^ samadanam! gopa^n^gana^bhis% ciram sa^s%an^kam balavidvis!a^ sakusumaih! siddhaih! pathi vya^kulam / sers!yam! gopakuma^rakaih! sakarun!am! paurair janih! sasmitam! yo dr!s!t!ah! sa puna^tu no muraripuh! protks!iptagovardhanah! // 53. antargr!he kr!s!n!am aveks!ya coram! baddhva^ kava^t!am! janani^m! gatai 'ka^ / ulu^khale da^manibaddham enam tatra^ 'pi dr!s!t!va^ stimita^ babhu^va // 54. ratnasthale ja^nucarah! kuma^rah sam!kra^ntam a^tmi^yamukha^ravindam / a^da^tuka^rnas tad ala^bhakheda^d vilokya dha^tri^vadanam! ruroda // 55. upa^sata^m a^tmavidah! pura^na^h param! parasta^n nihitam! guha^ya^m / vayam! yas%oda^s%is%uba^lali^la^- katha^sudha^sindhus!u majjaya^mah! // 56. vikretuka^rna^ kila gopakanya^ mura^ripa^da^rpitacittavr!ttih! / dadhya^dikam! mohavas%a^d avocad govinda da^modara ma^dhave 'ti // 57. ulu^khalam! va^ yamina^m! mano va^ gopa^n^gana^na^m! kucakud!malam! va^ / mura^rina^mnah! kalabhasya nu^nam a^la^nam a^si^t trayam eva bhu^mau // 58. kara^ravi ndena pada^ravindam mukha^ravinde vinives%ayantam / vat!asya patrasya put!e s%aya^nam ba^lam mukundam! manasa^ smara^mi // 59. s%ambho sva^gatam a^syata^m ita ito va^mena padma^sana kraun@ca^re kus%alam! sukham! surapate vittes%a no dr!s%yase / ittham! svapnagatasya kait!abharipoh! s%rutva^ yas%oda^girah kim! kim! ba^laka jalpasi^ 'ti racitam! dhu^dhu^kr!tam! pa^tu nah! // 60. ma^tah! kim! yaduna^tha dehi cas!akam! kim! tena pa^tum! payas tan na^ 'sty adya kada^ 'sti va^ nis%i nis%a^ ka^ va^ 'ndhaka^rodaye / a^mi^lya^ 'ks!iyugam! nis%a^ 'py upagata^ dehi 'ti ma^tur muhur vaks!oja^mbarakars!an!odyatakarah! kr!s!n!ah! sa pus!n!a^tu nah! // 61. ka^lindi^pulinodares!u musali^ ya^vad gatah! khelitum ta^vat karburika^payah! piba hare vardhis!yate te s%ikha^ / ittham! ba^lataya^ prata^ran!apara^h! s%rutva^ yas%oda^girah! pa^ya^n nah svas%ikha^m! spr!s%an pramuditah! ks!i^re 'rdhapi^te harih! // 62. kaila^so navani^tati ks!itir iyam! pra^gjagdhamr!llos!t!ati ksi^rodo 'pi nipi^tadugdhati lasatsmerapraphulle mukhe / ma^tra^ 'ji^rnadhiya^ drdham cakitaya^ nasta^ 'smi drst!ah! kaya^ dhu^dhu^ vatsaka ji^va ji^va ciram ity ukto 'vata^n no harih! // 63. kim!citkun^citalocanasya pibatah! parya^yam ekam! stanam sadyah! prasnutadugdhabindum aparam! hastena sam!ma^rjatah! / ma^traika^n^gulila^litasya cubuke smera^nanasya^ 'dhare s%aureh ks!i^rakan!a^nvita^ nipatita^ dantadyutih! pa^tu nah! // 64. uttun^gastanaman!d!aloparilasatpra^lambamukta^man!er antarbimbitam indrani^lanikaraccha^ya^nuka^ridyuti / lajja^vya^jam upetya namravadana^ spas!t!am mura^rer vapuh pas%yanti^ mudita^ mude 'stu bhavata^m! laks!mi^r viva^hotsave // 65. krs!n!ena^ 'mba gatena rantum adhuna^ mr!d bhaks!ita^ svecchaya^ satyam! kr!s!n!a ka evam a^ha musali^ mithya^ 'mba pas%ya^ 'nanam / vya^dehi^ 'ti vida^rite 'tha vadane dr!s!t!va^ samastam! jagan 66. sva^ti^ sapatni^ kila ta^raka^na^m mukta^phala^na^m! janani^ 'ti ros!a^t / sa^ rohin!i^ ni^lam asu^ta ratnam krta^spadam! gopavadhu^kuces!u // 67. nr!tyantam atyantavilokani^yam kr!s!n!am! man!istambhagatam! mr!ga^ks!i^ / niri^ks!ya sa^ks!a^d iva kr!s!n!am agre dvidha^ vitene navani^tam ekam // 68. vatsa ja^gr!hi vibha^tam a^gatam! ji^va kr!s!n!a s%arada^m! s%atam! s%atam / ity udi^rya suciram! yas%odaya^ dr!s%yama^navadanam! bhaje mahah! // 69. ost!ham! gr!hn!an@ chis%ur iti dhiya^ cumbito vallavi^bhih! kant!ham! gr!hn!ann arun!itapadam! ga^d!ham a^lin^gita^n^gah! / dos!n!a^ lajja^padam abhimr!s%ann an^kam a^ropita^ 'tma^ dhu^rtasva^mi^ haratu duritam! du^rato ba^lakr!s!n!ah! // 70. ete laks!man!a ja^naki^virahitam! ma^m khedayanty ambuda^ marma^n!i^ 'va ca ghat!t!ayanty alam ami^ kru^ra^h! kadamba^nila^h! / ittham! vya^hr!tapu^rvajanmacarito yo ra^dhaya^ vi^ks!itah sers!yam! s%an^kitaya^ sa nah! sukhayatu svapna^yama^no harih! // 71. ostham! mun@ca hare bibhemi bhavata^m! pa^nair hata^ pu^tana^ kant!ha^s%les!am amum! jahi^hi dalita^ va^ 'lin^ganena^ 'rjunau / ma^ dehi cchuritam! hiran!yakas%ipur ni^to nakhaih! pan@cata^m ittham! va^ritara^trikelir avata^l laks!mya^ 'pha^sa^d dharih! // 72. ra^mo na^ma babhu^va hum! tadabala^ si^te 'ti hum! ta^m pitur va^ca^ pan@cavat!i^vane viharatas tasya^ 'harad ra^van!ah! / nidra^rtham! janaki^katha^m iti harer hum!ka^ratah! s%r!n!vatah! saumitre kva dhanur dhanur dhanur iti vyagra^ girah! pa^ntu nah! // 73. ba^lo 'pi s%ailoddharan!a^grapa^n!ir ni^lo 'pi ni^randhratamah!pradi^pah! dhi^ro 'pi ra^dha^nayana^vabaddho ja^ro 'pi sam!sa^raharah! kutas tvam // 74. ba^la^ya ni^lavapus!e navakin^kin!i^ka- ja^la^bhira^majaghana^ya digambara^ya / s%a^rdu^ladivyanakhabhu^s!an!abhu^s!ita^ya nanda^tmaja^ya navani^tamus!e namas te // 75. pa^n!au pa^yasabhaktam a^hitarasam! bibhran muda^ daks!ine savye s%a^radacandraman!d!alanibham! haiyam!gavi^nam! dadhat / kant!he kalpitapun!d!ari^kanakham apy udda^madi^ptim! vahan devo divyadigambaro dis%atu nah! saukhyam! yas%oda^s%is%uh! // 76. kin^kin!ikin!ikin!irabhasair angan!abhuvi rinkhan!aih! sada t!antam / kun^kunukunupadayugalam kan^kanakarabhu^s!an!am! harim! vande // 77. sam!ba^dhe surabhi^na^m amba^m a^ya^sayantam anuya^nti^m / lamba^lakam avalambe tam ba^lam! tanuvilagnajamba^lam // 78. an@citapiccha^cu^dam van^citasaujanyavallavi^valayam / adharaman!inihitavenum ba^lam gopa^lam anis%am avalambe // 79. prahla^dabha^gadheyam! nigamamaha^guha^ntara^dheyam / naraharipada^bhidheyam vibudhavidheyam! mama^ 'nusam!dheyam // 80. samsa^re kim! sa^ram! kamsa^res% caran!akamalaparivasanam / jyotih! kim andhaka^re yad andhaka^rer anusmaran!am // 81. kalas%anavani^tacore kamala^dr!kkumudacandrika^pu^re / viharatu nandakuma^re ceto mama gopasundari^ja^re // 82. kas tvam! ba^la bala^nujah! kim iha te manmandira^s%an^kaya^ bru^hy etan navani^tapa^travivare hastam! kimartham! nyaseh! / ma^tah! kam! cana vatsakam! mr!gayitum! ma^ ga^ vis!a^dam! ks!an!a^d ity evam! varavallavi^prativacah! kr!s!n!asya pus!n!a^tu nah! // 83. gopa^la^jirakardame viharase vipra^dhvare lajjase bru^se godhanahum!kr!taih! stutis%atair maunam! vidhatse sata^m / da^syam! gokulapum!s%cali^s!u kurus!e sva^myam! na da^nta^tmasu jn@ a-tam! kr!s!n!a tava^ 'n^ghripan@kajayugam! prema^calam! man@julam // 84. namas tasmai yas%oda^ya^ da^ya^da^ya^ 'stu tejase / yad dhi ra^dha^mukha^mbhojam bhojam! bhojam! vyavardhata // 85. avata^ra^h! santv anye sarasijanayanasya sarvatobhadra^h! / krsn!a^d anyah! ko va^ prabhavati gogopagopika^muktyai // 86. madhyegokulaman!d!alam! pratidis%am! hambha^ravair jr!mbhite pra^tardohamahotsave navaghanas%ya^mam! ran!annu^puram / bha^le ba^lavibhu^s!an!am! kat!irat!atsatkin^kin!i^mekhalam! kant!he vya^ghranakham! ca s%ais%avakala^kalya^n!aka^rtsnyam! mahah! // 87. sajalajaladani^lam! dars%itoda^rali^lam karataladhr!tas%ailam! ven!uva^dyai rasa^lam / vrajajanakulapa^lam! ka^mini^kelilolam! kalitalalitama^lam naumi gopa^laba^lam // 88. smitalalitakapolam! snigdhasam!gi^talolam! lalitacikuraja^lam! cauryaca^turyali^lam / s%atamakhari puka^lam! s%a^takumbha^bhacelam! kuvalayadalani^lam! naumi gopa^laba^lam // 89.* muralininadalolam! mugdhama^yu^racelam! dalitadanujaja^lam! dhanyasaujanyali^lam / parahitanavahelam! padmasadma^nuku^lam navajaladharani^lam! naumi gopa^laba^lam // 90. sarasagun!anika^yam! saccida^nandaka^yam s%amitasakalama^yam! satyalaks!mi^saha^yarn / s%amadamasamuda^yam! s%a^ntasarva^ntara^yam suhr!dayajanada^yam! naumi gopa^lara^yam // 91. laks!mi^kalatram! lalita^bjanetram pu^rn!enduvaktram! puruhu^tamitram / ka^run!yapa^tram! kamani^yaga^tram! vande pavitram! vasudevaputram // 92. madamayam adamayad uragam yamuna^m avati^rya vi^ryas%a^li^ yah! / mama ratim amaratiraskr!ti- s%amanaparah! sa kriya^t kr!sn!ah! // 93. maulau rna^yu^rabarham! mr!gamadatilakam! ca^rula^la^t!apat!t!e karn!advamdve ca ta^li^dalam atimr!dulam! mauktikam! na^sika^ya^m / ha^ro manda^rama^la^parimalabharite kaustubhasyo 'pakan!the pa^n!au ven!u~ ca yasya vrajayuvatiyutah! pa^tu pita^mbaro nah! // 94. mura^rin!a^ va^riviha^raka^le mr!geksan!a^na^m! mus!ita^m!s%uka^na^m / karadvilyam ia^ kacasamhatir va^ pramilanam! va^ paridha^nam a^sit // 95. ya^sa^m gopa^n^gana^na^m! lasadasitatara^lolalila^kata^ksa^ yanna^sa^ca^rumukta^man!irucinikaravyomaga~ga^prava^he / mina^yante 'pi ta^sa^m atirabhasacalacca^runi^la^laka^nta^ bhrn^ga^yante yadan^ghridvayasarasiruhe pa^tu pi^ta^mbaro nah! // 96.* yadven!us%ren!iru^pasthitasus!iramukhodgi^rn!ana^daprabhinna^ ena^ksyas tatksan!ena trut!itanijapatipremabandha^ babhu^vuh! / astavyasta^laka^nta^h! sphuradadharakucadvam!dvana^bhiprades%a^h! ka^ma^ves%aprakalpyaprakat!itapulaka^h! pa^tu pi^ta^mbaro nah! // 97. devakya^ jathara^kare samuditah! kri^to gava^m! pa^lina^ nandena^ 'nakadundubher nijasuta^pan!yena pun!ya^trnana^ / gopa^la^valimugdhaha^rataralo gopi~ana^lam!kr!tih! stheya^n no hr!di sam!tatam samadhurah! ki? 'pi 'ndranilo man!ih! // 98. pi^the pithanisan!n!aha^laka~;ile tisthan sa gopa^lako vantra^ntah!sthitadu;dhjbha^n!dam avabhidya^ 'ccha^dya ghan!t!a^ravam / vaktropa^ntakr!ta^n^jalih! kr!tas%irah!kampam piban vah pavah pa^ya^d a^gatagopika^nayanayor gan!du^saphu^tka^rakr!t // 99. yajn@air ijimahe dhanam! dadimahe pa^tresu nu^nam vayam vr!ddha^n bhejimahe tapas% cakr!mahe janma^ntare dus%caram / yena^ 'sma^kam abhu^d ananyasulabha^ bhaktir bhavadvesini^ ca^nu^radvisi bhaktakalmasamusi s%revah!pusi s%rijusi // 100. tvayi prasanne mama kim gun!ena tvayy aprasanne mama kim! gun!ena / rakte virakte ca vare vadhu^na^m nirarthakah kun^kumapatrabhan^gah! // 101 . ga^yanti ks!an!ada^vira^masamaye sa^nandam induprabha^m! rundhantyo nijadantaka^ntinivahair gopa^n^gana^ gokule / mathnantyo dadhi pa^nikan^kanaj-hanatka^ra^nuru^pam java^d vya^valgadvasana^n^cala^ yam anis%am! pi^ta^mbaro 'vya^t sa nah! // 102. am!sa^lambitava^makun!d!aladharam! mandonnatabhru^latam kim!citkun@citakomala^dharaput!am! sa^ciprasa^reks!an!am / a^lola^n^gulipallavair muralika^m a^pu^rayantam muda^ mu^le kalpataros tribhan^gilalitam! dhya^ye jaganmohanam / 103. mallaih! s%ailendrakalpah! s%is%ur itarajanaih! pus!paca^po 'n^gana^bhir gopais tu pra^kr!ta^tma^ divi kulis%abhr!ta^ vis%vaka^yo 'prameyah! / kruddhah! kam!sena ka^lo bhayacakitadr!s%a^ yogibhir dhyeyamu^rtir dr!s!t!o ran^ga^vata^re harir amaragan!a^nandakr!t pa^tu yus!ma^n // 104. sam!vis!t!o man!ivis!t!are 'n^katalamadhya^si^nalaks!mi^mukhe kastu^ri^tilakam! muda^ viracayan hars!a^t kucau sam!spr!s%an / anyo'nyasmitacandrika^kisalayair a^ra^dhayan manmatham gopi^gopapari^vr!to yadupatih! pa^ya^j jaganmohanah! // 105. a^kr!s!t!e vasana^n@cale kuvalayas%ya^ma^ trapa^dhah!kr!ta^ drst!ih! sam!valita^ ruca^ kucayuge svarn!aprabhe s%ri^mati / ba^lah! kas% cana cu^tapallava iti bhra^ntasmita^syas%riyam s%lis!yam!s ta^m atha rukminum! natamukhi^m! kr!s!n!ah! sa pus!na^tu nah! // 106. urvya^m! ko "pi mahidharo laghutaro dorbhya^m! dhr!to li^laya^ tena tvam! divi bhu^tale ca satatam! govardhano gi^yase / tva^m! trailokyadharam! vaha^mi kucayor agre na tad gan!yate kim! va^ kes%ava bha^s!an!ena bahuna^ pun!yair yas%o labhyate // 107. sandhya^vandana bhadram astu bhavate bhoh! sna^na tubhyam namo bho deva^h! pitaras% ca tarpan!avidhau na^ 'ham! ks!amah ksamyata^m / yatra kva^ 'pi nis!adya ya^davakulottam!sasya kam!sadvis!ah! sma^ram sma^ram! agham! hara^mi tad alam! manye kim anyena me // 108.* he gopa^laka he kr!pa^jalanidhe he sindhukanya^pate he kamsa^ntaka he gajendrakarun!a^pa^ri^n!a he ma^dhava / he ra^ma^nuja he jagattrayaguro he pun!d!ari^ka^ks!a ma^m! he gopi^janana^tha pa^laya param! ja^na^mi na tva^m! vina^ // 109. * kastu^ri^tilakam! lala^t!aphalake vaks!ah!sthale kaustubham na^sa^gre navamauktikam! karatale ven!um! kare kan^kan!am / sarva^n^ge haricandanam! ca kalayan kan!t!he ca mukta^valim! gopastri^parives!t!ito vijayate gopa^lacu^d!a^man!ih! // 110.* loka^n unmadayan s%ruti^r mukharayan ks!on!i^ruha^n hars!ayan s%aila^n vidravayan mr!ga^n vivas%ayan govr!ndam a^nandayan / gopa^n sam!bhramayan muni^n mukulayan saptasvara^n jr!mbhayann om!ka^ra^rtham udi^rayan vijayate vam!s%i^nina^dah! s%is%oh! // S%ATAKA III 1. asti svastyayanam! samastajagata^m abhyastalaks!mi^stanam vastu dhavastarajastamobhir anis%am! nyastam! purasta^d iva / hastodastagiri^ndramastakataruprasta^ravista^rita- srastasvastarusu^nasam!staralasatprasta^vi ra^dha^stutam // 2. ra^dha^ra^dhitavibhrama^dbhutarasam! la^lityaratna^ka^ram! sa^dha^ran!yapadavyati^tasahajasmera^nana^mbhoruham / a^lambe harini^lagarvaguruta^sarvasvanirva^pan!am! ba^lam! vain!avikes!u mugdhamadhuram! mu^rdha^bhis!iktam! mahah! // 3. karin!a^m alan^ghyagativaibhavam! bhaje karun!a^valambitakis%oravigraham / yamina^m ana^rataviha^ri ma^nase yamuna^vana^ntarasikam! param! mahah! // 4. atantritatrijagad api vraja^n^gana^- niyantritam! vipulavilocana^jn^aya^ / nirantaram! mama hr!daye vijr!mbhata^m samantatah! sarasataram! param! mahah! // 5. kandarpapratimallaka^ntivibhavam! ka^dambini^ba^ndhavam vr!nda^ran!yavila^sini^vyasanina^ vesen!a bhu^s!a^mayam / mandasmeramukha^mbujam! madhurimavya^mr!s!t!abimba^dharam! vande kandalita^rdrayauvanavanam! kais%orikam! s%a^rn^gin!ah! // S%ATAKA III 1. asti svastyayanam! samastajagata^m abhyastalaks!mi^stanam vastu dhavastarajastamobhir anis%am! nyastam! purasta^d iva / hastodastagiri^ndramastakataruprasta^ravista^rita- srastasvastarusu^nasam!staralasatprasta^vi ra^dha^stutam // 2. ra^dha^ra^dhitavibhrama^dbhutarasam! la^lityaratna^ka^ram! sa^dha^ran!yapadavyati^tasahajasmera^nana^mbhoruham / a^lambe harini^lagarvaguruta^sarvasvanirva^pan!am! ba^lam! vain!avikes!u mugdhamadhuram! mu^rdha^bhis!iktam! mahah! // 3. karin!a^m alan^ghyagativaibhavam! bhaje karun!a^valambitakis%oravigraham / yamina^m ana^rataviha^ri ma^nase yamuna^vana^ntarasikam! param! mahah! // 4. atantritatrijagad api vraja^n^gana^- niyantritam! vipulavilocana^jn^aya^ / nirantaram! mama hr!daye vijr!mbhata^m samantatah! sarasataram! param! mahah! // 5. kandarpapratimallaka^ntivibhavam! ka^dambini^ba^ndhavam! vrnda^ran!yavila^sini^vyasanina^ vesen!a bhu^s!a^mayam / mandasmeramukha^mbujam! madhurimavya^mr!s!t!abimba^dharam vande kandalita^rdrayauvanavanam! kais%orikam! s%a^rn^gin!ah! // 6. a^muktama^nus!am amuktanija^nubha^vam a^ru^d!havigraham aru^d!havidagdhali^lam / a^mrst!ayauvanam amr!s!t!akis%orabha^vam a^dyam! mahah! kim api ma^dyati ma^nasam! me // 7. te te bha^va^h! sakalajagati^lobhani^yaprabha^va^ na^na^tr!s!n!a^suhr!di hr!di me ka^mam a^virbhavantu / vi^na^ven!ukvan!italasitasmeravaktra^ravinda^n na^ 'ham! ja^ne madhuram aparam! nandapun!ya^mbupu^ra^t / 8. sukrtibhir a^dr!te sarasaven!unina^dasudha^- rasalahari^viha^raniravagrahakarn!aput!aih! / vrajavarasundari^mukhasaroruhasa^rasike mahasi kada^ nu majjati madi^yam idam! hr!dayam // 9. tr!s!n!a^ture cetasi jr!mbhama^nam mus!n!an muhur mohamaha^ndhaka^ram / pus!n!a^tu nah! pun!yadayaikasindhoh! krsn!asya ka^run!yakat!a^ks!akelih // 10. nikhilanigamamaulila^litam padakamalam! paramasya tejasah! / vrajabhuvi bahuman mahetara^m! sarasakari^s!avis%es!abhu^s!itam // 11. uda^ramr!dulasmitavyatikara^bhira^ma^nanam muda^ muhur udi^rn!aya^ munimano'mbuja^mred!itam / mada^lasavilocanavrajavadhu^mukha^sva^ditam! kada^ nu kamaleks!an!am! kam api ba^lam a^lokaye // 12. vrajajanamadayos!illocanocches!as%es!i^- krtam api capala^bhya^m! locana^bhya^m ubha^bhya^m / sakr!d api paripa^tum! te vayam! pa^raya^mah! kuvalayadalani^lam! ka^ntipu^ram! kada^ nu // 13. ghos!ayos!idanugi^tavaibhavam! komalasvanitaven!unisvanam / sa^rabhu^tam abhira^masam!pada^m! dha^ma ta^marasalocanam! bhaje // 14. li^laya^ lalitaya^ 'valambitam mu^lageham iva mu^rtisam!pada^m / ni^lani^radavika^savibhramam! ba^lam eva vayam a^driya^mahe // 15. vande mura^res% caran!a^ravinda- dvam!dvam! daya^dars%itas%ais%avasya / vanda^ruvr!nda^rakavr!ndamauli- manda^rama^la^vinimardabhi^ru // 16. yasmin nr!tyati yasya s%ekharabharaih! kraun@cadvis!as% candraki^ yasmin dr!pyati yasya ghos!asurabhim! jighran vr!s!o dhu^rjat!eh! / yasmin sajjati yasya vibhramagatim! va^n@chan hareh! sindhuras tad vrnda^vanakalpakadrumavanam! tam! va^ kis%oram! bhaje // 17. arun!a^dhara^mr!tavis%es!itasmitam! varuna^laya^nugatavarn!avaibhavam / taruna^ravindadaladi^rghalocanam! karun!a^layam! kam api ba^lam a^s%raye // 18. la^vanyavi^ci^racita^n^gabhu^s!a^m! bhu^sa^pada^ropitapun!yabarha^m / ka^run!yadha^ra^lakat!a^ks!ama^la^m! ba^la^m! bhaje vallavavam!s%alaks!mi^m // 19. madhuraikarasam! vapur vibhor mathura^vi^thicaram! bhaja^mahe / nagari^mr!gas%a^valocana^- nayanendi^varavars!avars!itam // 20. parya^kulena nayana^ntavijr!mbhitena kamren!a komalamadasmitavibhramen!a / mandren!a man@julataren!a ca jalpitena nandasya hanta tanayo hr!dayam! dhunoti // 21. kandarpakan!d!u^lakat!a^ks!abandi^r indi^vara^ks!i^r abhilaks!yama^n!a^n / mandasmita^dha^ramukha^ravinda^n vanda^mahe vallavadhu^rtapa^da^n // 22. li^la^t!opakat!a^ks!anirbharaparis!van^gaprasan^ga^dhika- pri^te ri^tivibhan^gasam!garalasadven!upran!a^da^mr!te / ra^dha^locanala^litasya lalitasmere mura^rer muda^ ma^dhuryaikarase mukhendukamale magnam! madi^yam! manah! // 23. s%arana^gatavajrapan^jare s%aran!e s%a^rn^gadharasya vaibhave / kr!paya^ dhr!tagopavigrahe kiyad anyam mr!gaya^rnahe vayam // 24. jagattrayaika^ntamanojn@abhu^mis% cetasy ajasram! mama sam!nidhatta^m / rarma^sama^sva^ditasaukum a^ryam! ra^dha^stana^bhogarasajn^am ojah! // 25. vayam ete vis%vasimah karun!a^karaki^rtikim!vadantya^ te / api ca vibho tava lalite capalatara^ matir iyam! ba^lye // 26. vatsava^t!acarah! ko 'pi vatsah! s%ri^vatasala^n@chanah! / utsava^ya kada^ bha^vi^ "ty utsuke mama locane // 27. madhurimabharite mano'bhira^me mrdulatarasmitarnudrita^nanendau / tribhuvananayanai kalobhani^ye mahasi vayam! vrajabha^j i la^lasa^h! smah! // 28. mukha^ravinde makarandabindu- nis!yandali^la^murali^nina^de / vraja^n^gana^pa^n^gataram!gabhr!n^ga- sam!gra^mabhu^mau tava la^lasa^h! smah! // 29. a^ta^mra^yatalocana^m!s%ulahari^li^la^sudha^pya^yitaih! gi^ta^mreditadivyakelibharitaih! sphi^tam! vrajastri^janaih! / sveda^rnbhah!kan!abhu^s!an!ena kim api smeren!a vaktrenduna^ pa^da^mbhojamr!dupraca^rasubhagam! pas%ya^mi dr!s%yam! mahah! // 30. pa^n!au ven!uh! prakr!tisukuma^ra^kr!tau ba^lyalaksmi^h pa^rs%ve ba^la^h! pran!ayasarasa^lokita^pa^n^gali^la^h! / maulau barham! madhuravadana^mbhoruhe maugdhyamudre 'ty a^rdra^ka^ram! kim api kitavam! jyotir anves!aya^mah! // 31. a^ru^dhaven!utarun!a^dharavibhramen!a ma^dhuryas%a^livadana^mbujam udvahanti^ / a^lokyata^m! kim anaya^ vanadevata^ vah kais%orake vayasi ka^ cana ka^ntiyas!t!ih! // 32. ananyasa^dha^ran!aka^ntika^ntam a^kra^ntagopi^nayana^ravindam / pum!sah! pura^n!asya navam! vila^sam pun!yena pu^rn!ena vilokayis!ye // 33. sa^sta^n^gapa^tam abhivandya samastabha^vaih sarva^n surendranikara^n idam eva ya^ce / mandasmita^rd ramadhura^nanacan drabimbe nandasya pun!yanicaye mama bhaktir astu // 34. es!u prava^hes!u sa eva manye ksan!o 'pi gan!yah! purus!a^yus!es!u / a^sva^dyate yatra kaya^ 'pi vr!ttya^ ni^lasya ba^lasya nijam! caritram // 35. nisargasarasa^dharam! nijadaya^rdradivyeks!anam manojn@namukhapan^kajam! madhurasa^rdramandasmitam / rasajn^ahr!daya^spadam! ramitavallavi^locanam! punah! punar upa^smahe bhuvanalobhani^yam! mahah! // 36. sa ko 'pi ba^lah! sarasi^ruha^ks!ah! sa^ ca vrajastri^janapa^dadhu^lih! / muhus tad etad yugalam! madi^ye momuhyama^ne 'pi manasy udetu // 37. mayi praya^n!a^bhimukhe ca vallavi^- stanadvayi^durlalitah! sa ba^lakah! / s%anaih s%anaih! s%ra^vitaven!unisvano vila^saves!en!a purah! prati^yata^m // 38. atibhu^mim abhu^rnim eva va^ vacasa^m! va^sitavallavi^stanam / manasa^m aparam! rasa^yanam madhura^dvaitam upa^smahe mahah! // 39. janana^ntare 'pi jagadekaman!d!ane kamani^yadha^mni kamalaa^yateks!an!e / vrajasundari^janavilocana^mrte capala^ni santu sakalendriya^n!i me // 40. mu nis%ren!i^vandyam! madabharalasadvallavavadhu^- stanas%ren!ibirnbastimitanayana^mbhojasubhagam / punah!s%la^gha^bhu^mim! pulakitahr!da^m! naigamagira^m ghanas%ya^mam! vande kim api kamani^ya^kr!ti mahah! // 42. kis%oraves!en!a kr!s%odari^dr!s%a^m! vi ses!adr!s%yena vis%a^lalocanam / yas-odaya^ labdhayas%onava^mbudher nis%a^maye ni^lanis%a^karam! kada^ // 43. prakr!tir avatu no vila^salaks!mya^h! prakr!tijad!am! pran!ata^para^dhavi^thya^m / sukr!tikr!tapadam! kis%orabha^ve sukr!timanah!pran!idha^napa^tram ojah! // 44. apahasitasudha^mada^valepair atisumanoharam a^rdramandaha^saih! / vrajayuvativilocana^valehyam ramayatu dha^ma rama^varodhanam! nah! // 45. an^ku^ritasmeradas%a^vis%es!air as%ra^ntahars!a^mr!tavars!am aks!n!a^m / sam!kri^data^m! cetasi gopakanya-- dhanyastanasvastyayanam! maho nah! // 46. mr!gamadapan^kasam!karavis%es!itavanyamaha^- giritat!agan!d!agairikaghanadravavidrumitam / ajitabhuja^ntaram! bhajata ha^ bata gopavadhu^- stanakalas%asthali^ghusr!n!amardanakardamitam // 48. viran!anman!inu^puram! vraje caran!a^mbhojam upa^ssva s%a^rn^gin!ah! / sarase sarasi s%riya^ 's%ritam kamalam! va^ kalaham!sana^ditam // 49. s%aran!am as%aran!a^na^m! s%a^rada^mbhojanetram! niravadhimadhurimna^ ni^laves!en!a ramyam / smaras%araparatantrasmeranetra^mbuja^bhir vrajayuvatibhir avya^d brahma sam!ves!t!itah! nah! // 50. suvyaktaka^ntibharasaurabhadivyaga^tram avyaktayauvanapari^takis%orabha^vam / gavya^nupa^lanavidha^v anus%is!t!am avya^d avya^jaramyam akhiles%varavaibhavam! nah! // 51. anugatam amari^n!a^m ambara^lambini^na^m nayanamadhurimas%ri^narmanirma^n!asi^mna^m / vrajayuvativila^savya^pr!ta^pa^n^gam avya^t tribhuvanasukuma^ram! devakai s%orakam! nah! // 52. a^pa^dam a^cu^d!am atiprasaktair a^pi^yama^na^ yamina^m! manobhih! / gopi^janajn^a^tarasa^ 'vata^n no gopa^labhu^pa^lakuma^ramu^rtih! // 53. dis!t!ya^ vr!nda^vanamr!gadr!s%a^m! viprayoga^kula^na^m pratya^sannam! pran!ayacapala^pa^n^gavi^ci^taram!gaih! / laks!mi^li^la^kuvalayadalas%ya^malam! dha^ma ka^ma^n pus!n!i^ya^n nah! pulakamukula^bhogabhu^s!a^vis%es!am // 54. jayati guhas%ikhi^ndrapicchamaulih suragirigairikakalpita^n^gara^gah! / surayuvativiki^rn!asu^navars!a- snapitavi bhu^s!itakuntalah! kuma^rah! // 55. madhuramandas%ucismitaman@julam vadanapan^kajam an^gajavellitam / vijayata^m! vrajaba^lavadhu^jana- stanatat!i^vilut!hannayanam! vibhoh! // 56. alasavilasan mugdhasnigdhasmitam! vrajasundari- madanakadanasvinnam! dhanyam! mahad vadana^mbujam / tarun!am arun!ajyotsna^ka^rtsnyasmitasnapita^dharam jayati vijayas%ren!i^m en!i^dr!s%a^m! madayan mahah! // 57. ra^dha^kelikat!a^ks!avi^ks!itamaha^vaks!ah!sthali^man!d!ana^ ji^ya^suh! pulaka^n^kura^s tribhuvanasva^di^yasas tejasah! / kri^d!a^ntapratisuptadugdhatanaya^mugdha^vabodhaks!ana- tra^sa^ru^d!hadr!d!hopagu^d!hagahana^h! sa^mra^jyasa^ndras%riyah! // 58. srnitasnutasudha^dhara^ madas%ikhan!d!ibarha^n^kita^ vis%a^lanayana^mbuja^ vrajavila^sini^va^sita^h! / manojn@amukhapan^kaja^ madhuraven!una^dadrava^ jayanti mama cetasas% ciram upa^sita^ va^sana^h! // 59. ji^ya^d asau s%ikhis%ikhan!d!akr!ta^vatam!sa^ sa^msiddhiki^ sarasaka^ntisudha^samr!ddhih! / yadbindules%akan!i ka^parin!a^mabha^gya^t saubha^gyasi^mapadam an@cati pan@caba^n!ah! // 60. a^ya^mena dr!s%or vis%a^latarayor aks!ayyam a^rdrasmita- ccha^ya^dhars!itas%a^radendulalitam! ca^palyarna^tram! s%is%oh! / a^ya^sa^n apara^n vidhu^ya rasikair a^sva^dyama^nam! muhur ji^ya^d unmadavallavi^kucabhara^dha^ram! kis%oram! mahah! // 62. s%ri^madbarhis%ikhan!d!aman!d!anajus!e s%ya^ma^bhira^matvise la^van!yaikarasa^vasiktavapus!e laks!mi^sarah!pravr!s!e / li^la^kr!s!t!arasajn^adharmamanase li^la^mr!tasrotase ke va^ na spr!hayanti hanta mahase gopi^janapreyase // 63. a^pa^t!ala^dharam adhiravilolanetram a^modanirbharitam adbhutaka^ntipu^ram / a^vihsmita^mr!tam anusmr!tilobhani^yam a^mudrita^nanam aho madhuram! mura^reh! // 64. ja^gr!hi ja^gr!hi cetas% cira^ya carita^rthata^ bhavatah! / anubhu^yata^m idam idam! purah! sthitam! pu^rn!anirva^n!am // 65. caran!ayor arun!am! karun!a^rdrayoh! kacabhare bahulam! vipulam! dr!s%oh! / vapus!i man^julam an@janamecake vayasi ba^lam aho madhuram! mahah! // 67. guru mr!dupade gu^d!ham! gulphe ghanam! jaghanasthale nalinam udare vi^ram! ba^hvor vis%a^lam urah!sthale / madhuram adhare mugdham! vaktre vila^si vilocane bahu kacabhare vanyam! ves!e manojn@am aho mahah! // 68. jiha^nam! jiha^nam! nu ja^nena maughdyam duha^nam! duha^nam! sudha^m! ven!una^daih! / liha^nam liha^nam! nu di^rghair apa^n^gair maha^nandasarvasvam ekam! namet tam // 69. lasadbarhapi^d!am! lalitalalitasmeravadanam! bhramatkri^d!a^pa^n^gam! pran!atajanata^nirvr!tipadam / nava^mbhodas%ya^mam! nijamadhurima^bhogabharitam param! devam! vande parimilitakais%orakarasam // 70. sa^rasyasa^magryam iva^ 'nanena ma^dhuryaca^turyam iva smitena / ka^run!yata^run!yam ive 'ks!an!ena ca^palyasa^phalyam idam! dr!s%or me // 71. yatra va^ tatra va^ deva yadi vis%vasimas tvayi / nirva^n!am api durva^ram arva^ci^na^ni kim! punah! // 72. ra^ga^ndhagopi^janavandita^bhya^m yogi^ndrabhr!n^gendranis!evita^bhya^m / a^ta^mrapan^keruhavibhrama^bhya^m sva^min pada^bhya^m an^jalis te // 73. artha^nula^pa^n vrajasundari^n!a^m akr!trima^n!a^m! ca sarasvati^na^m / a^rdra^s%ayena s%ravan!a^n^calena sam!bha^vayantam! tarun!am! gr!n!i^mah! // 74. manasi mama sam!nidhatta^m! madhuramukha^ manthara^pa^n^ga^ / karakalitalalitavam!s%a^ ka^ 'pi kis%ora^ kr!pa^lahari^ // 75. raks!antu nah! s%iks!itapa^s%upa^lya^ ba^la^vrta^ barhis%ikha^vatam!sa^h! / pra^n!apriyaprastutaven!ugi^ta^h! s%i^ta^drs%oh! s%i^talagopakanya^h! // 76. smitastabakita^dharam! s%is%iraven!una^da^mrtam muhus taralalocanam! madakat!a^ks!ama^la^kulam / urah!sthalavili^naya^ karnala^sarna^lin^gitam! bhuvastalam upa^gatam! bhuvanadaivatam! pa^tu nah! // 77. nayana^mbuje bhajata ka^madugham hr!daya^mbuje kim api ka^run!ikam / carana^mbuje munikulaikadhanam! vadana^mbuje vrajavadhu^vibhavam // 78. nirva^sanam! hanta rasa^ntara^na^m nirva^n!asa^mra^jyam iva^ 'vati^rn!am / avya^jama^dhuryamaha^nidha^nam avya^d vraja^na^m adhidaivatam! nah! // 79. gopi^na^m abhimatagi^taves!ahars!a^d a^pi^nastanabharanirbharo pagu^d!ham / keli^na^m avatu rasair upa^syama^nam ka^lindi^pulinacaram! param! maho nah! // 80. khelata^m! manasi khecara^n^gana-- ma^nani^yamr!duven!unisvanaih! / ka^nane kim api nah! kr!ta^spadam ka^lameghakalahodvaham! mahah! // 81. en!i^s%a^bavilocana^bhir alasas%ron!i^bharapraud!hibhir ven!i^bhu^tarasakrarna^bhir abhitah! s%ren!i^kr!ta^bhir vr!tah! / pa^n!i^ na^ma vinodayan ratipates tu^n!i^s%ayaih! sa^yakair va^ni^na^m apadam! param! vrajajanaks!on!i^patih! pa^tu nah! // 82. ka^lindi^puline tama^lanibid!accha^ye purah!sam!carat- toye toyajapatrapa^tranihitam! dadhyannam as%na^ti yah! / va^me pa^nitale nidha^ya madhuram! ven!um! vis!a^n!am! kat!i- pra^nte ga^s% ca vilokayan pratikalam! tam! ba^lam a^lokaye // 83. yad gopi^vadanenduman!d!anam abhu^t kastu^rika^patrakam yal laks!mi^kucas%a^takumbhakalas%avya^kocam indi^varam / yan nirva^n!anidha^nasa^dhanavidhau siddha^n@janam! yogina^m! tan nah! s%ya^malam a^vir astu hr!daye kr!s!n!a^bhidha^nam! mahah! 84. phullendi^varaka^ntim induvadanam! barha^vatam!sapriyam! s%ri^vatsa^n^kam uda^rakaustubhadharam! pi^ta^mbaram! sundaram / gopi^na^m! nayanotpala^rcitatanum! gogopasam!gha^vr!tam! govindam! kalaven!una^daniratam! divya^n^gabhu^s!am! bhaje // 85. yanna^bhi^sarasi^ruha^ntaraput!e bhr!n^ga^yama^n!o vidhir yadvaks!ah! kamala^vila^sasadanam! yaccaks!us!i^ ce 'ndvinau / yatpa^da^bjavinih!sr!ta^ suranadi^ s%ambhoh! s%irobhu^sanam yanna^masmaran!am! dhunoti duritam! pa^ya^t sa nah! kes%avah! // 86. raks!antu tva^m asitajalajair an@jalih! pa^damu^le mi^na^ na^bhi^sarasi hr!daye ma^raba^n!a^ mura^reh! / ha^ra^h kan!t!he hamman!imaya^ vaktrapadme dvirepha^h! piccha^cu^d!a^s% cikuranicaye ghos!ayos!itkat!a^ks!a^h! // 87. dadhimathananina^dais tyaktanidrah! prabha^te nibhr!tapadam aga^ram! vallavi^na^m! pravis!t!ah! / mukhakamalasami^rair a^s%u nirva^pya di^pa^n kavalitanavani^tah! pa^tu gopa^laba^lah! // 88. pra^tah! smara^mi dadhighos!avidhu^tanidram nidra^vasa^naraman!i^yamukha^ravindam / hr!dya^navadyavapus!am! nayana^bhira^mam unnidrapadmanayanam! navani^tacoram // 89. phullahallakavatam!sakollasad- gallam a^gamagavi^gaves!itam / vallavi^cikurava^sita^n^guli- pallavam! kam api vallavam! bhaje // 90. steyam! harer harati yannavani^tacauryam ja^ratvam asya gurutalpakr!ta^para^dham / hatya^m! das%a^nanahatir madhupa^nados!am! yatpu^tana^stanapayah! sa puna^tu kr!s!n!ah! // 91. ma^ra ma^ 'rama madi^yama^nase ma^dhavaikanilaye yadr!cchaya^ / he rama^raman!a va^ryata^m asau kah! saheta nijaves%malan^ghanam // 92. a^kun@citam! ja^nu karam! ca va^mam nyasya ks!itau ks!itau daks!in!ahastapadme / a^lokayantam! navani^takhan!d!am! ba^lam bhaje kr!s!n!am upa^nata^n@gam // 93. manda^ramu^le madana^bhira^mam bimba^dhara^pu^ritaven!una^dam / gogopagopi^janamadhyasam!stham gopam! bhaje gokulapu^rn!acandram // 94. ja^ nubhya^ m abhi dha^ vantam ba^hubhya^m atisundaram / sukun!d!ala^lakam! ba^lam gopa^lam! cintayed us!ah! // 95. viha^ya kodan!d!as%ara^n muhu^rtam! gr!ha^n!a pa^n!au man!ica^ruven!um / ma^yu^rabarham! ca nijottama^n^ge si^ta^pate tva^m! pran!ama^mi pas%ca^t // 96. ayam! ks!i^ra^mbhodheh! patir iti gava^m! pa^laka iti s%rito 'sma^bhih! ks!i^ropanayanadhiya^ gopatanayah! / anena pratyu^ho vyaraci satatam! yena janani^- stana^d apy asma^kam! sakr!d api payo durlabham abhu^t // 97.* hastam a^ks!ipya ya^to 'si bala^t kr!s!n!a kim adbhutam / hr!daya^d yadi nirya^si paurus!am! gan!aya^mi te // 98.* tamasi ravir ivo 'dyan majjata^m ambura^s%au plava iva tr!s!ita^na^m! sva^duvars!i^ 'va meghah! / nidhir iva vidhana^na^m! di^rghati^vra^maya^na^m! bhis!ag iva kus%alam! no da^tum a^ya^tu s%aurih! // 99. * kodan!d!am! masr!n!am! sugandhi vis%ikham! cakra^bjapa^s%a^n^kus%am haimi^m! ven!ulata^m! karais% ca dadhatam! sindu^rapun@ja^run!am / kandarpa^dhikasundaram! smitamukham! gopa^n^gana^ves!t!itam! gopa^lam! madana^dhipam! tam abhajam! trailokyaraks!a^man!im // 100.* sa^yam!ka^le vana^nte kusumitasamaye saikate candrika^ya^m! trailokya^kars!ana^n^gam! suranaragan!ika^mohana^pa^n^gamu^rtim / sevyam! s%r!n^ga^rabha^vair navarasabharitair gopakanya^sahasrair vande 'ham! ra^sakeli^ratam atisubhagam! vas%yagopa^lakr!s!n!am // 101.* kadambamu^le kri^d!antam! vr!nda^vanaives%itam / padmoparisthitam! vande ven!um! ga^y antam acyutam // 102.* ba^lam ni^la^mbuda^bham navaman!ivilasatkin^kin!i^ja^labaddha- s%roni^jan^gha^ntayugmam! vipularurunakhaprollasatkan!t!habhu^s!am / phulla^mbhoja^bhavaktram! hatas%akat!apatatpu^tana^dyam! prasannam govindam! vanditendra^dyamaravaram ajam! pu^jayed va^sara^dau // 103.* vandyam! devair mukundam! vikasitakuruvinda^bham indi^vara^ks!am gopi^govr!ndavi^tam! jitaripunivaham! kundamanda^raha^sam / ni^lagri^va^gryapicchagrathanasuvilasatkuntalam! bha^numantam! devam pi^ta^mbara^d!hyam! yaja yaja dinas%o madhyama^hne rama^yai // 104.* cakra^ntadhvastavairivrajam ajitam apa^sta^vani^bharam a^dyair a^vi^tam! na^rada^dyair munibhir abhinutam! tattvanirn!i^tihetoh! / sa^ya^hne nirmala^n^gam! nirupamaruciram! cintayen ni^labha^sam mantri^ vis%vodayasthityapaharan!apadam! muktidam! va^sudevam // 105.* kodan!d!am aiks!avam akhan!d!am is!um! ca paus!pam cakra^bjapa^s%asr!n!i ka^n@canavam!s%ana^lam / bibhra^n!am as!t!avidhaba^hubhir arkavarn!am! dhya^yed dharim! madanagopa^lavila^saves!am // 106.* ya^ pri^tir vidura^rpite muraripo kuntyarpite ya^drs%i^ ya^ govardhanamu^rdhni ya^ ca pr!thuke stanye yas%oda^rpite / bha^radva^jasamarpite s%abarika^datte 'dhare yos!ita^m! ya^ pri^tir munipatnibhaktiracite 'py atra^ 'pi ta^m! ta^m! kuru // a^ttam! padavya^m! vigala^yyadha^nyam pa^tre dis%an kevalam eva pa^n!im / priyam!karo 'bhu^t phalavikrayin!ya^ dha^nya^rpan!a^d apy adhikam! mukundah! // karayoh! kan^kan!ara^vam! kat!ivilasatka^n@cikin^kin!i^ra^vam / caran!e ja^hnavira^vam kalaye gopa^laba^lam a^maran!am // karn!a^mr!tam! bhagavatas% caritam! rasajn@ah! s%lokatraya^dhikas%atatrayam a^daren!a / s%rnvan pat!hann anudinam! samupaiti siddhim! siddho yatha^ sakalalokaviha^raru^pa^m // kala^ttama^ya^lavaka^ntamu^rtih! kalakvan!adven!unina^daramyah! / s%rito hr!di vya^kulayam!s triloki^m! s%riye 'stu gopi^janavallabho nah! // gova^lamu^le vadana^nilena kim pu^ryase vatsapayodhara^rtham / kucau madi^yau payasa^ vihi^nau eta^m cikitsa^m! kuru me mukunda // ghat!odakes!u pratima^s%as%a^n^kam vilokya kr!s!n!o navani^tabuddhya^ / a^da^tum antar nihita^grahastah! pa^ya^t tadapra^ptisama^kulo nah! // jayatu jayatu devo devaki^nandano 'yam jayatu jayatu kr!s!n!o vr!s!n!ivam!s%apradi^pah! / jayatu jayatu meghas%ya^malah! komala^n^go jayatu jayatu pr!thvi^bha^rana^s%o mukundah! // 227 dadhimathananina^dair di^rghika^ham!sana^daih! surabhiman!inina^daih! sundari^gi^tana^daih! / harimuralinina^dair a^tmavidbrahmana^dair anudinam anubha^vyam! nandageham! prabha^te // nigamataroh! pratis%a^kham pratidinam r!s!ibhir gaves!itam! brahma / militam ida^ni^m an^ke gokulapan^keruha^ks!i^n!a^m // pa^dadvam!dve vinimayavati^ pa^t!ala^ pa^n!ipadme pa^thova^hadyutir apaghane pi^tava^sa^ nitambe / sa^ci^bhu^ta^ vadanakamale sam!nata^ kim! cid amse va^ram! va^ram! manasi valate vam!s%ini^ va^sana^ me // pra^tar nama^mi manasa^ vacasa^ ca mu^rdhna^ pa^da^ravindayugalam! paramasya pum!sah! / na^ra^yan!asya naraka^rn!avata^ran!asya pa^ra^yan!apravan!aviprapara^yan!asya // pra^tar bhaja^mi bhajata^m abhayam!karam! tam! pra^ks!arvajanmakr!tapa^pabhaya^pahatyai / yo gra^havaktrapatita^n^ghrigajendraghora- s%okapran!a^s%akaran!odyatacakrapa^n!ih! // pra^tah! smara^mi bhavapa^pamaha^rtis%a^ntyai na^ra^yan!am! garud!ava^hanam an^jana^bham / gra^ha^bhibhu^tavarava^ran!amuktihetum cakra^yudham! taralava^rijapatranetram // barha^pi^d!am! nat!avaravapuh! karn!ayoh! karn!ika^ram! bibhrad va^sah! kanakakapis%am! vaijayanti^m! ca ma^la^m / randhra^n ven!or adharasudhaya^ 'pu^rayan gopavr!ndair vr!nda^ran!yam! svapadaraman!am! pra^vis%a d gi^taki^rtih! // bahus%a^strakatha^kantha romanthena vr!ddhena kim / anvest!avyam! prayatnena tattvajn@air jyotira^ntaram // manivid!ambitatasya manohare vapus!i magnamanomuniman!d!ala^h! / japam amun@cata homam amun@cata vratam amun@cata devam amun@cata // mugdhe dhya^yasi kim! gr!ha^n!a puratah! kundam! vika^sonmukham! kim kundena mama^ 'muna^ sumanasah! ki^dr!gvidha^s te priya^h! / ga^vo 'py ujjhitagha-sam a^sata yada^ modapraka^s%onmukha^h! laks!mi^suvarn!atilaka^khacitendrani^lam! gopa^n^gana^vadanapan^kajalolabhr!n^gam / dus!karmakulakas!an!e yamuna^taram!gam vande mukundam asitotpalapatranetram // vanama^lini ya^ti vastracore paridha^ni^kr!taba^hupallava^na^m / udabhu^t punar utpaleks!ana^na^m yamuna^pa^thasi va^ sa pi^tava^sa^h! //